Learn Sanskrit Shlokas
Kanal Detayları
Learn Sanskrit Shlokas
Dr. C. Hariharan of The Madras Sanskrit College gives short lectures (3-5mins) on Sanskrit Shlokas with simple meaning in Tamil. Stay tuned for daily updates.
Son Bölümler
156 bölüm
20 & 21 Gopalavimshati
वासो हृत्वा दिनकरसुतासन्निधौ वल्लवीनां
लीलास्मेरो जयति ललिताम् आस्थितः कुन्दशाखाम्।
सव्रीडभिस्तदनु वसने ताभिरभ्यर्थ्यमाने
कामी कश्च...

19 Gopalavimshati
प्रत्यालीढ-स्थितिमधिगतां प्राप्त-गाढाङ्गपालिं
पश्चादीषन्मिलितनयनां प्रेयसीं प्रेक्षमाणः।
भस्त्रायन्त्र-प्रणिहितकरो भक्तजीवातुरव्यात्

18 Gopalavimshati
लीलायष्टिं करकिसलये दक्षिणे न्यस्य धन्याम्
अंसे देव्याः पुलकरुचिरे सन्निविष्टान्यबाहुः।
मेघश्यामो जयति ललितो मेखलादत्तवेणुः
गुञ्जापी...

17 Gopalavimshati
चित्राकल्पः श्रवसि कलयन् लाङ्गली-कर्णपूरं बर्होत्तंस-स्फुरित-चिकुरो बन्धुजीवं दधानः। गुञ्जाबद्धामुरसि ललितां धारयन् हारयष्टिं गोपस्त्रीणां जयति कितवः...

16 Gopalavimshati
जयति ललितवृत्तिं शिक्षितो वल्लवीनां शिथिल-वलय-शिञ्जा-शीतलैर्हस्ततालैः। अखिल-भुवन-रक्षा-गोपवेषस्य विष्णोः अधरमणिसुधायाम् अंशवान् वंशनालः।। Dr...

15 Gopalavimshati
महसे महिताय मौलिना विनतेनाञ्जलिमञ्जनत्विषे।
कलयामि विमुग्ध-वल्लवी-वलयाभषित-मञ्जु-वेणवे॥ Dr. C. Hariharan presents short episodes in this podca...

14 Gopalavimshati
हृदि मुग्ध-शिखण्ड-मण्डनो लिखितः केन ममैष शिल्पिना। मदनातुर-वल्लवाङ्गना-वदनाम्भोज-दिवाकरो युवा।।

13 Gopalavimshati
अखिलानवलोकयामि कामान् महिलाधीन-भुजान्तरस्य यूनः। अभिलाषपदं व्रजाङ्गनानां अभिलापक्रम-दूरमाभिरूप्यम्।।

12 Gopalavimshati
अधराहित-चारु-वंशनालाः मकुटालम्बि-मयूर-पिच्छमालाः।
हरिनीलशिलाविभङ्गनीलाः प्रतिभास्सन्तु ममान्तिमप्रयाणे॥

11 Gopalavimshati
अनुयायि मनोज्ञ वंश नालैः
अवतु स्पर्शित वल्लवी विमोहैः ।
अनघ स्मित शीतलैरसौ माम्
अनुकम्पा सरिदम्बुजैरपाङ्गैः ॥ ११ ॥ image source goo...

10 Gopalavimshati
अनिमेष निषेवणीयमक्ष्णोः
अजहद्यौवन माविरस्तु चित्ते ।
कलहायित कुन्तलं कलापैः
करणोन्मादक विभ्रमं महो मे ॥ १० ॥ image source google. Te...

09 Gopalavimshati
पदवीम् अदवीयसीं विमुक्तेः
अटवी संपदम् अम्बु वाहयन्तीम् ।
अरुणाधर साभिलाष वंशां
करुणां कारण मानुषीं भजामी ॥ ९ ॥ image source: goog...





04 Gopala Vimshati
आविर्भवत्वनिभृताभरणं पुरस्तात् आकुञ्चितैकचरणं निभृतान्यपादम्। दध्ना निमन्थमुखरेण निबद्धतालं नाथस्य नन्दभवने नवनीतनाट्यम् ।। 4th shloka explained in Ta...




25 Shreestuti
उपचित गुरु भक्तेर् उत्थितं वेट्टटेशात्
कलि कलुष निवृत्त्यै कल्पमानं प्रजानाम्।
सरसिज निलयायाः स्तोत्रम् एतत् पठन्तः
सकल कुशल सीमाः स...

24 Shreestuti
कल्याणानाम् अविकल निधिः काऽपि कारुण्य सीमा
नित्यामोदा निगम वचसां मौलि मन्दार माला।
संपद् दिव्या मधु विजयिनः सन्निधत्तां सदा मे
सैषा...

23 Shreestuti
माता देवि त्वमसि भगवान् वासुदेवः पिता मे
जातः सोऽहं जननि युवयोर् एक लक्ष्यं दयायाः।
दत्तो युष्मत् परिजनतया देशिकैरप्यतस्त्वं
किं ते...

22 Shreestuti
संपध्यन्ते भव भय तमी भानवस् त्वत् प्रसादात्
भावाः सर्वे भगवति हरौ भवितमुद्वेलयन्तः।
याचे किं त्वाम् अहमिह यतः शीतलोदारशीला
भूयो भूयो...

21 Shreestuti
सानुप्रास प्रकटित दयैः सान्द्र वात्सल्य दिग्धैः
अम्ब स्निग्धैर् अमृत लहरी लब्ध सब्रह्मचर्यैः।
घर्मे तापत्रय विरचिते गाढ तप्तं क्षणं माम्










11 Shreestuti
धत्ते शोभां हरिमरकते तावकीमूर्तिराद्या
तन्वी तुङ्गस्तनभरनता तप्तजांबूनदाभा ।
यस्यां गच्छत्युदयविलयैर्नित्यमानन्दसिन्धा-
विच्छावेगोल्...

10 Shreestuti
आपन्नार्तिप्रशमनविधौ बद्धदीक्षस्य विष्णोः
आचख्युस्त्वां प्रियसहचरीमैकमत्योपपन्नां ।
प्रादुर्भावैरपि समतनुः प्राक्तमन्वीयसेत्वम्
दूरे...

09 Shreestuti
त्वामेवाहुः कतिचिदपरे त्वत्प्रियं लोकनाथं
किंतैरन्तःकलहमलिनैः किञ्चिदुत्तीर्यमग्नैः ।
त्वत्संप्रीत्यै विहरति हरौ सम्मुखीनां श्रुतीनां

08 Shreestuti
अस्येशाना त्वमसि जगतः संश्रयन्ती मुकुन्दं
लक्ष्मीः पद्मा जलधितनया विष्णुपत्नीन्दिरेति ।
यन्नामानि श्रुतिपरिपणान्येवमावर्तयन्तॊ
नावर्...

07 Shreestuti
पश्यन्तीषु श्रुतिषु परितः सूरिबृन्देनसार्धं
मध्येकृत्य त्रिगुणफलकं निर्मितस्थानभॆदम् ।
विश्वाधीशप्रणयिनि सदा विभ्रमद्यूतवृत्तौ
ब्रह्...

06 Shreestuti
उद्देश्यत्वं जननि भजतॊरुझितॊपाधिगन्धं
प्रत्यग्रूपे हविषि युवयोरेकशेषित्वयोगात् ।
पद्मे पत्युस्तव च निगमैर्नित्यमन्विष्यमाणो
नावच्छॆद...